🕉️ Shloka:
युधिष्ठिर उवाच —
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥
✨ Word-by-word Meaning:
युधिष्ठिर उवाच (Yudhiṣṭhira uvāca) – Yudhishthira said
किमेकं (Kimekaṃ) – Which one alone
दैवतं (Daivataṃ) – Is the deity
लोके (Loke) – In the world
किं (Kiṃ) – Or which
वा एकं (Vā ekaṃ) – Also alone
परायणम् (Parāyaṇam) – The ultimate refuge
स्तुवन्तः (Stuvantaḥ) – Praising
कं (Kaṃ) – Whom
कमर्चन्तः (Kamarcantaḥ) – Worshiping
प्राप्नुयुः (Prāpnuyuḥ) – Do people obtain
मानवाः शुभम् (Mānavāḥ śubham) – Auspiciousness, goodness
🌼 English Translation:
Yudhishthira said:
Which deity alone in the world, or which ultimate refuge,
Do people attain auspiciousness by praising and worshiping?