🕉️ Shloka:
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥
✨ Word-by-word Meaning:
श्रीवैशम्पायन उवाच (Śrīvaiśampāyana uvāca) – Sri Vaishampayana said
श्रुत्वा (Śrutvā) – After listening
धर्मानशेषेण (Dharmānaśeṣeṇa) – To the complete teachings of Dharma
पावनानि च सर्वशः (Pāvanāni ca sarvaśaḥ) – And all that is purifying
युधिष्ठिरः (Yudhiṣṭhiraḥ) – Yudhishthira
शान्तनवं (Śāntanavam) – To Bhishma, son of Shantanu
पुनर एव अभ्यभाषत (Punar eva abhyabhāṣata) – Spoke again
🌼 English Translation:
Sri Vaishampayana said:
After listening to the complete and purifying teachings of Dharma,
Yudhishthira again spoke to Bhishma, the wise elder.