🕉️ Shloka:
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥
✨ Word-by-word Meaning:
पवित्राणां (Pavitṛāṇām) – Of the pure
पवित्रं (Pavitram) – The purest
मङ्गलानां (Maṅgalānām) – Of the auspicious
मङ्गलम् (Maṅgalam) – The most auspicious
दैवतं (Daivataṁ) – The God
दैवतानां (Daivatānām) – Of the gods
च (Ca) – And
भूतानां (Bhūtānām) – Of all beings
अव्ययः (Avyayaḥ) – Eternal, undecaying
पिता (Pitā) – Father
🌼 English Translation:
He is the purest of the pure, the most auspicious among all that is auspicious, the God of all gods, and the eternal father of all beings.